воскресенье, 4 января 2015 г.

श्री कृष्णप्रेमामृतं स्तोत्रं - ShrI KRRiShNapremAmRRitaM stotraM (UNIC version)

“Shree Krishna Prema Amrita Hymn” from “Shree Brahmanda Purana”. 

108 Names of Bhagavan Shree Krishna, a part of Tantrik Sadhana of Bhagavan Shree ParashuRama, please see translation and references here - http://vishnudut1926.blogspot.ru/2014/09/10-syllable-krishna-mantra-from-shree.html


PLEASE SEE PDF-VERSION FOR ANDROID-READERS HERE - http://vishnudut1926.blogspot.ru/2015/01/shri-krrishnapremamrritam-stotram-pdf.html

श्री कृष्णप्रेमामृतं स्तोत्रं

धरण्युवाच
अलङ्कृतं जन्म पुंसामपि नन्दव्रजौकसाम् // २.३६.१३ //
तस्य देवस्य कृष्णस्य लीलाविग्रहधारिणः /
जयोपाधिनियुक्तानि संति नामान्यनेकशः // २.३६.१४ //
तेषु नामानि मुख्यानि श्रोतुकामा चिरादहम् /
तत्तानि ब्रूहि नामानि वासुदेवस्य वासुके // २.३६.१५ //
नातः परतरं पुण्यं त्रिषु लोकेषु विद्यते /
शेष उवाच
वसुंधरे वरारोहे जनानामस्ति मुक्तिदम् // २.३६.१६ //
सर्वमङ्गलमूर्द्धन्यमणिमाद्यष्टसिद्धिदम् /
महापातककोटिघ्न सर्वतीर्थफलप्रदम् // २.३६.१७ //
समस्तजपयज्ञानां फलदं पापनाशनम् /
शृणु देवि प्रवक्ष्यामि नाम्नामष्टोतरं शतम् // २.३६.१८ //
महस्रनाम्नां पुण्यानां त्रिरावृत्त्या तु यत्फलम् /
एकावृत्त्या तु कृष्णस्य नामैकं तत्प्रयच्छति // २.३६.१९ //
तस्मात्पुण्यतरं चैतत्स्तोत्रं पातकनाशनम् /
नाम्नामष्टोत्तरशतस्याहमेव ऋषिः प्रिये // २.३६.२० //
छन्दो ऽनुष्टुब्देवता तु योगः कृष्णप्रियावहः /
श्रीकृष्णः कमलानाथो वासुदेवः सनातनः // २.३६.२१ //
वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः /
श्रीवत्सकौस्तभधरो यशोदावत्सलो हरिः // २.३६.२२ //
चतुर्भुजात्तचक्रासिगदाशङ्खाद्युदायुधः /
देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः // २.३६.२३ //
यमुनावेगसंहारी बलभद्रप्रियानुजः /
पूतनाजीवितहरः शकटासुरभञ्जनः // २.३६.२४ //
नन्दप्रजजनानन्दी सच्चिदानन्दविग्रहः /
नवनीतविलिप्ताङ्गो नवनीतनटो ऽनघः // २.३६.२५ //
नवनीतलवाहारी मुचुकुन्दप्रसादकृत् /
षोडशस्त्रीसहस्रेशस्त्रिभङ्गी मधुराकृतिः // २.३६.२६ //
शुकवागमृताब्धीन्दुर्गोविन्दो गोविदांपतिः /
वत्सपालनसंचारी धेनुकासुरमर्द्दनः // २.३६.२७ //
तृणीकृततृणावर्त्तो यमलार्जुनभञ्जनः /
उत्तालतालभेत्ता च तमालश्यामला कृतिः // २.३६.२८ //
गोपगोपीश्वरो योगी सूर्यकोटिसमप्रभः /
इलापतिः परञ्ज्योतिर्यादवेन्द्रो यदूद्वहः // २.३६.२९ //
वनमाली पीतवासाः पारिजातापहरकः /
गोवर्द्धनाचलोद्धर्त्ता गोपालः सर्वपालकः // २.३६.३० //
अजो निरञ्जनः कामजनकः कञ्जलोचनः /
मधुहा मथुरानाथो द्वारकानाथको बली // २.३६.३१ //
वृन्दावनान्तसंचारी तुलसीदामभूषणः /
स्यमन्तकमणेर्हर्त्ता नरनारायणात्मकः // २.३६.३२ //
कुब्जाकृष्टांबरधरो मायी परमपूरुषः /
मुष्टिकासुरचाणूरमल्लयुद्धविशारदः // २.३६.३३ //
संसारवैरी कंसारिर्मुरारिर्नरकान्तकः /
अनादि ब्रह्मचारी च कृष्णाव्यसनकर्षकः // २.३६.३४ //
शिशुपालशिरस्छेत्ता दुर्योधनकुलान्तकृत /
विदुराक्रूरवरदो विश्वरूपप्रदर्शकः // २.३६.३५ //
सत्यवाक्सत्यसंकल्पः सत्यभामारतो जयी /
सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः // २.३६.३६ //
जगद्गुरुर्जगन्नाथो वेणुवाद्य विशारदः /
वृषभासुरविध्वंसी बकारिर्बाणबाहुकृत् // २.३६.३७ //
युधिष्टिरप्रतिष्ठाता बर्हिबर्हावतंसकः /
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः // २.३६.३८ //
कालीयफणिमाणिक्यरञ्जितः श्रीपदांबुजः /
दामोदरो यज्ञभोक्ता दानवैद्रविनाशनः // २.३६.३९ //
नारायणः परं ब्रह्म पन्नगाशनवाहनः /
जलक्रीडासमासक्तगोपीवस्त्रापहारकः // २.३६.४० //
पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः /
सर्वतीर्थान्मकः सर्वग्रहरूपी परात्परः // २.३६.४१ //
इत्येवं कृष्णदेवस्य नाम्नामष्टोत्तरं शतम् /
कृष्णोन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा // २.३६.४२ //
स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया श्रुतम् /
कृष्णप्रेमामृतं नाम परमानन्ददायकम् // २.३६.४३ //
अत्युपद्रवदुः खघ्नं परमायुष्य वर्द्धनम् /
दानं व्रतं तपस्तीर्थं यत्कृतं त्विह जन्मनि // २.३६.४४ //
पठतां शृण्वतां चैव कोटिकोटिगुणं भवेत् /
पुत्रप्रदमपुत्राणामगती नां गतिप्रदम् // २.३६.४५ //
धनवाहं दरिद्राणां जयेच्छूनां जयावहम् /
शिशूनां गोकुलानां च पुष्टिदं पुण्यवर्द्धनम् // २.३६.४६ //
बालरोगग्रहादीनां शमनं शान्तिकारकम् /
अन्ते कृष्णस्मरणदं भवतापत्रयापहम् // २.३६.४७ //
असिद्धसाधकं भद्रे जपादिकरमात्मनाम् /
कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने // २.३६.४८ //
नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने /
इमं मन्त्रं महादेवि जपन्नेव दिवा निशम् // २.३६.४९ //
सर्वग्रहानुग्रहभाक्सर्वप्रियतमो भवेत् /
पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् // २.३६.५० //
निषेव्य भोगानन्ते ऽपिकृष्णासायुज्यमाप्नुयात् /