воскресенье, 3 января 2016 г.

श्री लक्ष्मी चतुर्विंशति स्तोत्रम्


This is "Shree Lakshmi-ChaturVimshati Stotram" from "Shree Skanda-Purana" ("Shree VenkataChalaMahatmyam"). 

UNIC-version had been made by me from the printed version from prapatti.com (thanks very much to this site). 

After re-typing "Shree Lakshmi-ChaturVimshati" into UNIC, I have made additional research and it turned out that this Version of "Shree Lakshmi-ChaturVimshati" is from "Shree VenkataChalaMahatmya". 

It was a marvel, that I have found just one nearly extinct, but cached Sanskrit version of Vaishnava-Khanda of "Shree Skanda-Purana" in the web (link and I have saved -  now on my box and dropbox). This cached copy of Vaishnava-Khanda is very useful, when you check Sanskrit Verses. 
I loved very much Mantra  ॐ बिल्ववनस्थायै नमः (OM bilvavanasthAyai namaH - Shreemati MahaLakshmi-Devi, Who Loves to Live in Bilva Forests) from this ChaturVimshati. 

It is also the favourite Mantra of Shreemati MahaLakshmi-Devi, as Shreemati MahaLakshmika-Devi loves to live in Bilva Forests and Gardens (while Bhagavan Shree Vishnu extremely loves Kadamba Gardens). 

श्रीः
ॐ महालक्ष्म्यै नमः
ॐ नमो नारायणाय 
श्रीमते रामानुजाय नमः 
। । श्री लक्ष्मी चतुर्विंशति स्तोत्रम् । । 

देवा ऊचुः
नमः श्रियै लोकधात्र्यै ब्रह्ममात्रे नमोनमः । 
नमस्ते पद्मनेत्रायै पद्ममुख्यै नमोनमः । । १ । । 

प्रसन्नमुखपद्मायै पद्मकान्त्यै नमोनमः । 
नमो बिल्ववनस्थायै विष्णुपत्न्यै नमोनमः । । २ । । 

विचित्रक्षौमधारिण्यै पृथुश्रोण्यै नमोनमः । 
पक्वबिल्वफलापीनतुङ्गस्तन्यै नमोनमः । । ३ । । 

सुरक्तपद्मपत्राभकरपादतले शुभे । 
सुरत्नाङ्गदकेयूरकाञ्चीनूपुरशोभिते । । ४ । । 

यक्षकर्दमसंल्लिप्तसर्वाङ्गे कटकोज्ज्वले । । ५ । । 
As you see Verse 05 is shortened, 
NO mistake it should be like this! 

माङ्गल्याभरणैश्चित्रैर्मुक्ताहारैर्विभूषिते । 
ताटङ्कैरवतंसैश्च शोभमानमुखाम्बुजे । । ६ । । 

पद्महस्ते नमस्तुभ्यं प्रसीद हरिवल्लभे । 
ऋग्यजुस्सामरूपायै विद्यायै ते नमोनमः । । ७ । ।  

प्रसीदास्मान्कृपादृष्टिपातैरालोकयाऽब्धिजे । 
ये दृष्टास्तेत्वयाब्रह्मरुद्रेन्द्रत्वंसमाप्नुयुः । । ८ । । 

।। अथ इंद्रादीन्प्रति स्तुतिप्रसन्नलक्ष्मीवचनम् ।।

Retyped into UNIC by Vishnudut1926, 
Thanks very much to http://prapatti.com/ 
and the greatest gratitudes to this site Owners,
because the following variant is based 
on Sanskrit version from http://prapatti.com/