среда, 1 марта 2023 г.

"Shree Kamasika-Ashtakam" by Shree Vedanta Desika in Sanskrit [Devanagari + IAST]

Foreword by Vishnudut1926. "Shree Kamasika-Ashtakam" is a short Narasimha-Ashtaka in the tradition of 12 Alwars/Shree Ramanuja-Acharya. 

I have made the following "Devanagari+IAST" version on the basis of sadagopan.org edition - https://www.sadagopan.org/ebook/pdf/Kamasikashtakam.pdf

This year Shree Narasimha-Dvadashi will happen on the very exceptional date - 03-03-2023 and "Shree Kamasika-Ashtakam" will be just perfect for the recitation on this incredible day! Actually, "Shree Kamasika-Ashtakam" is designated for daily sadhana, but if - due to some reasons - this beautiful Ashtaka is still absent in your daily upasana, this Friday (03-03-2023) will be the most suitable day to get started!

∭⊶⊷⊶⊷⊶⊷⊶⊷⊷⊷⊶⊷⊶⊷∭

॥श्रीः॥

श्रीमते रामानुजाय नमः

श्रीमते निगमान्त महादेशिकाय नमः

॥śrīḥ॥

śrīmate rāmānujāya namaḥ

śrīmate nigamānta mahādeśikāya namaḥ

श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी । 

वेदान्ताचार्य वर्योमे सन्निधत्तां सदाहृदि ॥

śrīmān veṅkaṭa nāthāryaḥ kavitārkika kesarī । 

vedāntācārya varyome sannidhattāṃ sadāhṛdi ॥

श्रुतीनाम् उत्तरं भागं वेगवत्याश्च दक्षिणम् ।

कामाद् अधिवसन् जीयात् कश्चिद् अद्भुत केसरी ॥१॥

śrutīnām uttaraṃ bhāgaṃ vegavatyāśca dakṣiṇam ।

kāmād adhivasan jīyāt kaścid adbhuta kesarī ॥1॥

तपनेन्दि अग्नि नयनः तापान् अपचिनोतु नः ।

तापनीय रहस्यानां सारः कामासिका हरिः ॥२॥

tapanendi agni nayanaḥ tāpān apacinotu naḥ ।

tāpanīya rahasyānāṃ sāraḥ kāmāsikā hariḥ ॥2॥

आकण्ठं आदि पुरुषं कण्ठीरवम् 

उपरि कुण्ठित आरातीम् ।

वेगा उपकण्ठ सङ्गात् 

विमुक्त वैकुण्ठ बहुमतिम् उपासे ॥३॥

ākaṇṭhaṃ ādi puruṣaṃ kaṇṭhīravam 

upari kuṇṭhita ārātīm ।

vegā upakaṇṭha saṅgāt 

vimukta vaikuṇṭha bahumatim upāse ॥3॥

बन्धुम् अखिलस्य जन्तोः 

बन्धुर पर्यङ्क बन्ध रमणीयम् ।

विषम विलोचन मीडे 

वेगवती पुलिन केळि नरसिंहम् ॥४॥

bandhum akhilasya jantoḥ 

bandhura paryaṅka bandha ramaṇīyam ।

viṣama vilocana mīḍe 

vegavatī pulina keḻi narasiṃham ॥4॥

स्वस्थानेषु मरुद्गणान् नियमयन् स्वाधीन सर्वेन्द्रियः

पर्यङ्क स्थिर धारणा प्रकटित प्रत्यङ्मुखावस्थितिः ।

प्रायेण प्रणिपेदुषां प्रभुरसौ योगं निजं शिक्षयन् 

कामा नातनुतात् अशेष जगतां कामासिका केसरी ॥५॥

svasthāneṣu marudgaṇān niyamayan svādhīna sarvendriyaḥ

paryaṅka sthira dhāraṇā prakaṭita pratyaṅmukhāvasthitiḥ ।

prāyeṇa praṇipeduṣāṃ prabhurasau yogaṃ nijaṃ śikṣayan 

kāmā nātanutāt aśeṣa jagatāṃ kāmāsikā kesarī ॥5॥

विकस्वर नख स्वरुक्षत हिरण्य वक्षः स्थली 

निरर्गल विनिर्गलत् ऋधिर सिन्धु सन्ध्यायिताः ।

अवन्तु मद नासिका मनुज पञ्च वक्त्रस्य माम् 

अहम्प्रथमिका मिथः प्रकटिताहवा बाहवः ॥६॥

vikasvara nakha svarukṣata hiraṇya vakṣaḥ sthalī 

nirargala vinirgalat ṛdhira sindhu sandhyāyitāḥ ।

avantu mada nāsikā manuja pañca vaktrasya mām 

ahamprathamikā mithaḥ prakaṭitāhavā bāhavaḥ ॥6॥

सटा पटल भीषणे सरभसाट्टहासोद्भटे 

स्फुरत्क्रुधि परिस्फुटद् भृकुटिकेऽपि वक्त्रे कृते ।

कृपा कपट केसरिन् दनुज डिम्भ दत्त स्तना 

सरोज सदृशा दृशा व्यतिभिषज्य ते व्यज्यते ॥७॥

saṭā paṭala bhīṣaṇe sarabhasāṭṭahāsodbhaṭe 

sphuratkrudhi parisphuṭad bhṛkuṭike'pi vaktre kṛte ।

kṛpā kapaṭa kesarin danuja ḍimbha datta stanā 

saroja sadṛśā dṛśā vyatibhiṣajya te vyajyate ॥7॥

त्वयि रक्षति रक्षकैः किमन्यैः

त्वयि चारक्षति रक्षकैः किमन्यैः ।

इति निश्चित धीः श्रयामि नित्यं

नृहरे वेगवती तटाश्रयं त्वाम् ॥८॥

tvayi rakṣati rakṣakaiḥ kimanyaiḥ

tvayi cārakṣati rakṣakaiḥ kimanyaiḥ ।

iti niścita dhīḥ śrayāmi nityaṃ

nṛhare vegavatī taṭāśrayaṃ tvām ॥8॥

इत्थं स्तुतः सकृदिहाष्टभिरेष पद्यैः

श्री वेङ्कटेश रचितैः त्रिदशेन्द्र वन्ध्यः ।

दुर्दान्त घोर दुरित द्विरदेन्द्र भेदी

कामासिका नरहरिर् वितनोतु कामान् ॥९॥

itthaṃ stutaḥ sakṛdihāṣṭabhireṣa padyaiḥ

śrī veṅkaṭeśa racitaiḥ tridaśendra vandhyaḥ ।

durdānta ghora durita dviradendra bhedī

kāmāsikā naraharir vitanotu kāmān ॥9॥

Sanskrit OCR and proofreading by 

Vishnudut1926, 01-MAR-2023, Moscow, Russia