воскресенье, 1 июня 2014 г.

श्री अम्बुजवल्ली अष्टोत्तरशतनामावळि: (shrI ambujavallI aShTottarashatanAmAvaLi:)



ShrI AmbujavallI AShTottarashatanAmAvaLi: is One of The Most Precious NamaValis in this Kali-Yuga. 

Some Mantras from This NamaVali are in the ideal concordance with The Siddhanta Promulgated by Shreemati Lakshmi-Devi in "Shree Lakshmi-Tantra". 

If you know "Shree Lakshmi-Tantra" by heart, you will guess which Mantras I am talking about!!!!

Thanks very much to http://prapatti.com/ and the greatest gratitudes to this site Owners, because the following variant is based on the  Sanskrit version from http://prapatti.com/ 


श्रीः

श्रीमते निगमान्तमहादेशिकाय नमः

श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी |

वेदान्ताचार्यवर्यो मे सन्निधतां सदा हृदि ॥

। । श्री अम्बुजवल्ली अष्टोत्तरशतनामावळि: । ।

श्रीः

श्रीमतेरामानुजाय नमः

००१. ॐ श्रीमुष्णनायक्यै नमः
००२. ॐ लक्ष्म्यै नमः
००३. ॐ श्रियै नमः
००४. ॐ पद्मायै नमः

००५. ॐ कमलालयायै नमः
००६. ॐ कल्याण्यै नमः
००७. ॐ कामजनन्यै नमः
००८. ॐ कमलायै नमः
००९. ॐ विमलायै नमः
०१०. ॐ रमायै नमः
०११. ॐ पञ्चबिन्दुमत्यै नमः
०१२. ॐ सीतायै नमः
०१३. ॐ भार्गव्यै नमः
०१४. ॐ त्रिगुणात्मिकायै नमः
०१५. ॐ मातृकायै नमः
०१६. ॐ रुक्मिण्यै नमः
०१७. ॐ नित्यायै नमः
०१८. ॐ प्रकृत्यै नमः
०१९. ॐ परदेवतायै नमः
०२०. ॐ इन्दिरायै नमः
०२१. ॐ भाविन्यै नमः
०२२. ॐ गङ्गायै नमः
०२३. ॐ सुन्दर्यै नमः
०२४. ॐ भुवनोदर्यै नमः
०२५. ॐ पद्मप्रियायै नमः
०२६. ॐ पद्ममुख्यै नमः
०२७. ॐ पद्माक्ष्यै नमः
०२८. ॐ पद्मसुन्दर्यै नमः
०२९. ॐ पद्मिन्यै नमः
०३०. ॐ योगिन्यै नमः
०३१. ॐ पद्महस्तिन्यै नमः
०३२. ॐ पद्ममालिन्यै नमः
०३३. ॐ अमन्त्रायै नमः
०३४. ॐ नादनाथनायक्यै नमः
०३५. ॐ लोकनायक्यै नमः
०३६. ॐ दुर्गायै नमः
०३७. ॐ विश्वम्भरायै नमः
०३८. ॐ भद्रायै नमः
०३९. ॐ चण्डरुपायै नमः
०४०. ॐ सरस्वत्यै नमः
०४१. ॐ आनन्दरुपिण्यै नमः
०४२. ॐ देव्यै नमः
०४३. ॐ भोगमोक्षफलप्रदायै नमः
०४४. ॐ निरञ्जनायै नमः
०४५. ॐ नित्यतृप्तायै नमः
०४६. ॐ बिल्वाङ्गणनिकेतनायै नमः
०४७. ॐ निराश्रयायै नमः
०४८. ॐ निर्विकल्पायै नमः
०४९. ॐ सावित्र्यै नमः
०५०. ॐ प्रभवायै नमः
०५१. ॐ परायै नमः
०५२. ॐ गायत्र्यै नमः
०५३. ॐ मन्त्रजनन्यै नमः
०५४. ॐ ललितायै नमः
०५५. ॐ चन्द्रशीतलायै नमः
०५६. ॐ भक्तवश्यायै नमः
०५७. ॐ चन्द्रमुखायै नमः
०५८. ॐ सकलायै नमः
०५९. ॐ विकलायै नमः
०६०. ॐ जयायै नमः
०६१. ॐ शान्तायै नमः
०६२. ॐ विद्यायै नमः
०६३. ॐ कान्तायै नमः
०६४. ॐ व्याप्तायै नमः
०६५. ॐ अनुग्रहायै नमः
०६६. ॐ उत्कर्षण्यै नमः
०६७. ॐ सिद्धलक्ष्म्यै नमः
०६८. ॐ मेधायै नमः
०६९. ॐ श्रियै नमः
०७०. ॐ प्रणवार्थकायै नमः
०७१. ॐ आदिमध्यान्तरहितायै नमः
०७२. ॐ ज्योतिर्मण्डलमध्यकायै नमः
०७३. ॐ सत्यायै नमः
०७४. ॐ हिरण्यवर्णायै नमः
०७५. ॐ धियै नमः
०७६. ॐ सच्चिदानन्दरुपिण्यै नमः
०७७. ॐ नीलायै नमः
०७८. ॐ ब्राह्म्यै नमः
०७९. ॐ निराकारायै नमः
०८०. ॐ जगन्मोहनविग्रहायै नमः
०८१. ॐ प्रग्रहायै नमः
०८२. ॐ वरदायै नमः
०८३. ॐ भव्यायै नमः
०८४. ॐ अच्युतायै नमः
०८५. ॐ अपराजितायै नमः
०८६. ॐ गरुत्वदुदयायै नमः
०८७. ॐ लक्ष्म्यै नमः
०८८. ॐ पूर्णषाड्गुण्यविग्रहायै नमः
०८९. ॐ अश्वक्रान्तायै नमः
०९०. ॐ रथक्रान्तायै नमः
०९१. ॐ विष्णुक्रान्तायै नमः
०९२. ॐ उरुचारिण्यै नमः
०९३. ॐ मृत्युञ्जयायै नमः
०९४. ॐ त्रासहारायै नमः
०९५. ॐ निर्भयायै नमः
०९६. ॐ शत्रुसूदन्यै नमः
०९७. ॐ दण्डकासुरसंहर्त्र्यै नमः
०९८. ॐ झिल्लिकावनवासिन्यै नमः
०९९. ॐ आनन्दभवनाधीशायै नमः
१००. ॐ क्षीरसागरकन्यकायै नमः
१०१. ॐ नित्यपुष्करिणीतीरवासिन्यै नमः
१०२. ॐ वासवार्चितायै नमः
१०३. ॐ वराहप्रियायै नमः
१०४. ॐ धन्यायै नमः
१०५. ॐ कात्यायनसुतायै नमः
१०६. ॐ सुधायै नमः
१०७. ॐ दृष्टादृष्टफलप्रदायै नमः
१०८. ॐ श्रीमदम्बुजवल्ल्यै नमः

Retyped in UNIC by Vishnudut1926, 
Thanks very much to http://prapatti.com/ 
and the greatest gratitudes to this site Owners,
because the following variant is based 
on Sanskrit version from http://prapatti.com/