воскресенье, 10 марта 2019 г.

"Shree Goda-Prapatti" ["Shree Andal-Prapatti"] in 3 scripts: Devanagari UNIC + ITRANS + IAST


"Shree Goda-Prapatti" ("Shree Andal-Prapatti") in 3 codings: 1. Devanagari 2. IAST 3. ITRANS. The conversion into 3 codings and proofread had been made by me (Vishnudut1926) on 09th of March, 2019 

The Sanskrit original for the conversion had been borrowed from prapatti.com - http://prapatti.com/slokas/sanskrit/godaaprapatti.pdf

श्रीः
ॐ श्रियै नमः
ॐ नमो नारायणाय
ॐ गोदायै नमः
श्रीमते रामानुजाय नमः

॥ श्रीगोदाप्रपत्तिः ॥

श्रीभूमिनायकमनोहरदेवि मान्यो
श्रीविष्णुचित्ततनये श्रितकामधेनो ।
मातस्समस्तजगतां महनीयकीर्ते
गोदे त्वदीयचरणौ शरणं प्रपद्ये ॥ १ ॥


श्रीधन्विनव्यनगरे तुलसीवनान्तः
देवी स्वयं समुदिता जनकात्मजेव ।
भूम्यंशतो भुवनपावनि भूसमृद्धे
गोदे त्वदीयचरणौ शरणं प्रपद्ये ॥ २ ॥

आरभ्य शैशवमसारतमच्युताङ्घ्रि
भक्त्यै निरस्तविषयान्तरभाववन्द्ये ।
श्रीभूसमानुपमदिव्यमहानुभावे
गोदे त्वदीयचरणौ शरणं प्रपद्ये ॥ ३ ॥

स्वीयोत्तमाङ्गधृतमाल्यसमर्पणेन
गोदेति नाम वहसि स्वयमच्युताय ।
भाग्याधिके परमपूरुष भाग्यलब्धे
गोदे त्वदीयचरणौ शरणं प्रपद्ये ॥ ४ ॥

तत्वन्तवेषु धृतमाल्यवरं मुकुन्दः
सङ्गृह्य मूर्ध्नि प्रवहन्मुमुदे नितान्तम् ।
तत्प्रेमवर्णकसुसुन्दर दिव्यमूर्ते
गोदे त्वदीयचरणौ शरणं प्रपद्ये ॥ ५ ॥

श्रीनन्दगोपसुतसुन्दरदिव्यदेह
भोगाभिलाषकृतपूर्वचरित्रभाषे ।
कल्याणि लब्धयदुनन्दन भोगपूर्णे
गोदे त्वदीयचरणौ शरणं प्रपद्ये ॥ ६ ॥

श्रीमच्छठारिमुनिशक्तपितृत्वभावे
नाथादियामुनयतीश्वरपूज्यपादे ।
शौरे पदाब्जपरभक्तिमतां शरण्यम्
गोदे त्वदीयचरणौ शरणं प्रपद्ये ॥ ७ ॥

त्वत् सूक्तिसिद्धममलं परमान्यमग्र्यम्
हैयङ्गवीनमपि सुन्दरबाहवेऽपि ।
दातुर्य्यशक्त्युपतिरेवरलं चकर्तु
गोदे त्वदीयचरणौ शरणं प्रपद्ये ॥ ८ ॥

प्राबोध्यकीस्तुतिवशीकृतवासुदेवे
पद्मापते प्रथितभाग्यकृतावतारे ।
गोपालबालचरितेषु कृतानुरागे
गोदे त्वदीयचरणौ शरणं प्रपद्ये ॥ ९ ॥

कारुण्यतूर्णहृदये कमलासहाये
भक्तप्रिये परमपावनवाग्विहारे ।
श्रीभट्टनाथकुलमङ्गळदीपरेखे
गोदे त्वदीयचरणौ शरणं प्रपद्ये ॥ १० ॥

वज्रारविन्दमकरध्वजशङ्खचक्र
छत्रादिलाञ्छिततलौ सरसीरुहाभौ ।
सर्वाश्रितार्तिहरणे सपदि प्रवीणौ
गोदे त्वदीयचरणौ शरणं प्रपद्ये ॥ ११ ॥

सौशील्यकान्तिसमताश्रितवत्सलत्वम्
सौहार्ददान्तमुखसद्गुणराशिपूर्णे ।
पुण्ये पुराङ्घ्रिपुरुषोत्तमहृद्यवृत्ते
गोदे त्वदीयचरणौ शरणं प्रपद्ये ॥ १२ ॥

॥ इति श्रीगोदाप्रपत्तिः सम्पूर्णा ॥

IAST:

śrīḥ
oṃ śriyai namaḥ
oṃ namo nārāyaṇāya
oṃ godāyai namaḥ
śrīmate rāmānujāya namaḥ

॥ śrīgodāprapattiḥ ॥

śrībhūmināyakamanoharadevi mānyo
śrīviṣṇucittatanaye śritakāmadheno ।
mātassamastajagatāṃ mahanīyakīrte
gode tvadīyacaraṇau śaraṇaṃ prapadye ॥ 1 ॥

śrīdhanvinavyanagare tulasīvanāntaḥ
devī svayaṃ samuditā janakātmajeva ।
bhūmyaṃśato bhuvanapāvani bhūsamṛddhe
gode tvadīyacaraṇau śaraṇaṃ prapadye ॥ 2 ॥

ārabhya śaiśavamasāratamacyutāṅghri
bhaktyai nirastaviṣayāntarabhāvavandye ।
śrībhūsamānupamadivyamahānubhāve
gode tvadīyacaraṇau śaraṇaṃ prapadye ॥ 3 ॥

svīyottamāṅgadhṛtamālyasamarpaṇena
godeti nāma vahasi svayamacyutāya ।
bhāgyādhike paramapūruṣa bhāgyalabdhe
gode tvadīyacaraṇau śaraṇaṃ prapadye ॥ 4 ॥

tatvantaveṣu dhṛtamālyavaraṃ mukundaḥ
saṅgṛhya mūrdhni pravahanmumude nitāntam ।
tatpremavarṇakasusundara divyamūrte
gode tvadīyacaraṇau śaraṇaṃ prapadye ॥ 5 ॥

śrīnandagopasutasundaradivyadeha
bhogābhilāṣakṛtapūrvacaritrabhāṣe ।
kalyāṇi labdhayadunandana bhogapūrṇe
gode tvadīyacaraṇau śaraṇaṃ prapadye ॥ 6 ॥

śrīmacchaṭhārimuniśaktapitṛtvabhāve
nāthādiyāmunayatīśvarapūjyapāde ।
śaure padābjaparabhaktimatāṃ śaraṇyam
gode tvadīyacaraṇau śaraṇaṃ prapadye ॥ 7 ॥

tvat sūktisiddhamamalaṃ paramānyamagryam
haiyaṅgavīnamapi sundarabāhave'pi ।
dāturyyaśaktyupatirevaralaṃ cakartu
gode tvadīyacaraṇau śaraṇaṃ prapadye ॥ 8 ॥

prābodhyakīstutivaśīkṛtavāsudeve
padmāpate prathitabhāgyakṛtāvatāre ।
gopālabālacariteṣu kṛtānurāge
gode tvadīyacaraṇau śaraṇaṃ prapadye ॥ 9 ॥

kāruṇyatūrṇahṛdaye kamalāsahāye
bhaktapriye paramapāvanavāgvihāre ।
śrībhaṭṭanāthakulamaṅgaḻadīparekhe
gode tvadīyacaraṇau śaraṇaṃ prapadye ॥ 10 ॥

vajrāravindamakaradhvajaśaṅkhacakra
chatrādilāñchitatalau sarasīruhābhau ।
sarvāśritārtiharaṇe sapadi pravīṇau
gode tvadīyacaraṇau śaraṇaṃ prapadye ॥ 11 ॥

sauśīlyakāntisamatāśritavatsalatvam
sauhārdadāntamukhasadguṇarāśipūrṇe ।
puṇye purāṅghripuruṣottamahṛdyavṛtte
gode tvadīyacaraṇau śaraṇaṃ prapadye ॥ 12 ॥

॥ iti śrīgodāprapattiḥ sampūrṇā ॥

ITRANS:

shrIH
OM shriyai namaH
OM namo nArAyaNAya
OM godAyai namaH
shrImate rAmAnujAya namaH

|| shrIgodAprapattiH ||

shrIbhUminAyakamanoharadevi mAnyo
shrIviShNuchittatanaye shritakAmadheno |
mAtassamastajagatAM mahanIyakIrte
gode tvadIyacharaNau sharaNaM prapadye || 1 ||

shrIdhanvinavyanagare tulasIvanAntaH
devI svayaM samuditA janakAtmajeva |
bhUmyaMshato bhuvanapAvani bhUsamRRiddhe
gode tvadIyacharaNau sharaNaM prapadye || 2 ||

Arabhya shaishavamasAratamachyutA~Nghri
bhaktyai nirastaviShayAntarabhAvavandye |
shrIbhUsamAnupamadivyamahAnubhAve
gode tvadIyacharaNau sharaNaM prapadye || 3 ||

svIyottamA~NgadhRRitamAlyasamarpaNena
godeti nAma vahasi svayamachyutAya |
bhAgyAdhike paramapUruSha bhAgyalabdhe
gode tvadIyacharaNau sharaNaM prapadye || 4 ||

tatvantaveShu dhRRitamAlyavaraM mukundaH
sa~NgRRihya mUrdhni pravahanmumude nitAntam |
tatpremavarNakasusundara divyamUrte
gode tvadIyacharaNau sharaNaM prapadye || 5 ||

shrInandagopasutasundaradivyadeha
bhogAbhilAShakRRitapUrvacharitrabhAShe |
kalyANi labdhayadunandana bhogapUrNe
gode tvadIyacharaNau sharaNaM prapadye || 6 ||

shrImachChaThArimunishaktapitRRitvabhAve
nAthAdiyAmunayatIshvarapUjyapAde |
shaure padAbjaparabhaktimatAM sharaNyam
gode tvadIyacharaNau sharaNaM prapadye || 7 ||

tvat sUktisiddhamamalaM paramAnyamagryam
haiya~NgavInamapi sundarabAhave.api |
dAturyyashaktyupatirevaralaM chakartu
gode tvadIyacharaNau sharaNaM prapadye || 8 ||

prAbodhyakIstutivashIkRRitavAsudeve
padmApate prathitabhAgyakRRitAvatAre |
gopAlabAlachariteShu kRRitAnurAge
gode tvadIyacharaNau sharaNaM prapadye || 9 ||

kAruNyatUrNahRRidaye kamalAsahAye
bhaktapriye paramapAvanavAgvihAre |
shrIbhaTTanAthakulama~NgaLadIparekhe
gode tvadIyacharaNau sharaNaM prapadye || 10 ||

vajrAravindamakaradhvajasha~Nkhachakra
ChatrAdilA~nChitatalau sarasIruhAbhau |
sarvAshritArtiharaNe sapadi pravINau
gode tvadIyacharaNau sharaNaM prapadye || 11 ||

saushIlyakAntisamatAshritavatsalatvam
sauhArdadAntamukhasadguNarAshipUrNe |
puNye purA~NghripuruShottamahRRidyavRRitte
gode tvadIyacharaNau sharaNaM prapadye || 12 ||

|| iti shrIgodAprapattiH sampUrNA ||

Vishnudut1926, March 2019