пятница, 13 июня 2014 г.

"SHREE VENKATESHWARA DWADASHA NAMA STOTRAM" (श्रीवेंकटेशद्वादशनामस्तोत्रम्, shrIveMkaTeshadvAdashanAmastotram)



श्रीः

श्रीवेंकटेशाय नमः 

shrIH

shrIveMkaTeshAya namaH 

श्रीवेंकटेशद्वादशनामस्तोत्रम् 

shrIveMkaTeshadvAdashanAmastotram

अस्य श्रीवेंकटेशद्वादशनामस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप् छंदः 

श्रीवेंकटेश्वरो देवता । 

इष्टार्थे विनियोगः । । 

asya shrIveMkaTeshadvAdashanAmastotramahAmantrasya brahmA RRiShiH anuShTup ChaMdaH 

shrIveMkaTeshvaro devatA | 

iShTArthe viniyogaH | | 

नारायणो जगन्नाथो वारिजासनवन्दितः । 
स्वामिपुष्करिणीवासी शङ्खचक्रगदाधरः । । १ । । 

nArAyaNo jagannAtho vArijAsanavanditaH | 
svAmipuShkariNIvAsI sha~NkhachakragadAdharaH | | 1 | | 

पीताम्बरधरो देवो गरुडासनशोभितः । 
कन्दर्पकोटिलावण्यः कमलायतलोचनः । । २ । । 

pItAmbaradharo devo garuDAsanashobhitaH | 
kandarpakoTilAvaNyaH kamalAyatalochanaH | | 2 | | 

इन्दिरापतिगोविन्दः चन्द्रसूर्यप्रभाकरः । 
विश्वात्मा विश्वलोकेशो जयश्रीवेंकटेश्वरः । । ३ । । 

indirApatigovindaH chandrasUryaprabhAkaraH |  
vishvAtmA vishvalokesho jayashrIveMkaTeshvaraH | | 3 | | 

एतद्द्वादशानामानि त्रिसन्ध्यं यः पठेन्नरः । 
दारिद्र्यदुःखनिर्मुक्तो धनधान्यसमृद्धिमान् । । ४ । । 

etaddvAdashAnAmAni trisandhyaM yaH paThennaraH | 
dAridryaduHkhanirmukto dhanadhAnyasamRRiddhimAn | | 4 | | 

जनवश्यं राजवश्यं सर्वकामार्थसिद्धिदम् । 
दिव्यतेजः समाप्नोति दीर्घमायुश्च विन्दति । । ५ । । 

janavashyaM rAjavashyaM sarvakAmArthasiddhidam | 
divyatejaH samApnoti dIrghamAyushcha vindati | | 5 | | 

ग्रहरोगादिनाशं च कामितार्थफलप्रदम् । 
इह जन्मनि सौख्यं च विष्णुसायुज्यमाप्नुयात् । । ६ । । 

graharogAdinAshaM cha kAmitArthaphalapradam | 
iha janmani saukhyaM cha viShNusAyujyamApnuyAt | | 6 | | 

। । इति ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे वेंकटेशद्वादशनामस्तोत्रं सम्पुर्णम् । । 

| | iti brahmANDapurANe brahmanAradasaMvAde veMkaTeshadvAdashanAmastotraM sampurNam | |

Retyped in UNIC by Vishnudut1926,
from the scanned version of 
"SHREE VENKATESHA KAVYA KALPAHA", 
Tirumala Tirupati, 1943
(page 114), 
link to the Book -