воскресенье, 25 мая 2014 г.

"SHREE LAKSHMI DWADASHA NAMA STOTRAM" (श्रीलक्ष्मीद्वादशनामस्तोत्रम्)


This is The Vaishnava Version of "Shree Lakshmi Dwadasha Nama", but there are some Versions of "Shree Lakshmi Dwadasha Nama" in Shaktik Sampradayas.

I recite both Versions and I am dreaming about finding more Dwadasha Namas of Shreemati Lakshmi Devi, as for example, I have more than 4 Dwadasha Namas, Dedicated to Bhagavan Shree Krishna.

Thanks very much to http://prapatti.com/ and the greatest gratitudes to this site Owners, because the following variant is based on the  Sanskrit version from http://prapatti.com/ 


श्रीः

श्रीमते रामानुजाय नमः

shrIH

shrImate rAmAnujAya namaH

। । श्रीलक्ष्मीद्वादशनामस्तोत्रम् । ।

| | shrIlakShmIdvAdashanAmastotram | |

श्रीदेवी प्रथमं नाम द्वितीयममृतोद्भवा ।

तृतीयं कमला प्रोक्ता चतुर्थं लोकसुन्दरी । । १ । ।

shrIdevI prathamaM nAma dvitIyamamRRitodbhavA |

tRRitIyaM kamalA proktA chaturthaM lokasundarI | | 1 | |

पञ्चमं विष्णुपत्नी च षष्ठं स्यात् वैष्णवी तथ ।

सप्ततं तु वरारोहा अष्टमं हरिवल्लभा । । २ । ।

pa~nchamaM viShNupatnI cha ShaShThaM syAt vaiShNavI tatha | 

saptataM tu varArohA aShTamaM harivallabhA | | 2 | |

नवमं शार्ङ्गिणी प्रोक्ता दशमं देवदेविका ।

एकादशं तु लक्ष्मीः स्यात् द्वादशं श्रीहरिप्रिया । । ३ । ।

navamaM shAr~NgiNI proktA dashamaM devadevikA | 

ekAdashaM tu lakShmIH syAt dvAdashaM shrIharipriyA | | 3 | |

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।

आयुरारोग्यमैश्वर्यं सत्य पुण्यफलप्रदम् । । ४ । ।

dvAdashaitAni nAmAni trisandhyaM yaH paThennaraH | 

AyurArogyamaishvaryaM satya puNyaphalapradam | | 4 | |

द्विमासं सर्वकार्याणि षण्मासाद्राज्यमेव च ।

संवत्सरं तु पूजायाः श्रीलक्ष्म्याः पूज्य एव च । । ५ । ।

dvimAsaM sarvakAryANi ShaNmAsAdrAjyameva cha | 

saMvatsaraM tu pUjAyAH shrIlakShmyAH pUjya eva cha | | 5 | |

लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं

दासीभूत समस्त देववनितां लोकैक दीपांकुराम् ।

lakShmIM kShIrasamudrarAjatanayAM shrIra~NgadhAmeshvarIM 

dAsIbhUta samasta devavanitAM lokaika dIpAMkurAm |

श्रीमन्मन्दकटाक्ष लब्ध विभव ब्रह्मेन्द्र गंगाधरां

त्वां त्रैलोक्य कुटुंबिनीं सरसिजां वन्दे मुकुन्दप्रियाम् । । ६ । ।

shrImanmandakaTAkSha labdha vibhava brahmendra gaMgAdharAM 

tvAM trailokya kuTuMbinIM sarasijAM vande mukundapriyAm | | 6 | |

। । इति श्रीलक्ष्मीद्वादशनामस्तोत्रं सम्पूर्णम् । ।

| | iti shrIlakShmIdvAdashanAmastotraM sampUrNam | | 

Retyped in UNIC by Vishnudut1926, 
Thanks very much to http://prapatti.com/ 
and the greatest gratitudes to this site Owners,
because the following variant is based 
on Sanskrit version from http://prapatti.com/