понедельник, 14 декабря 2015 г.

"Shree Vishnu-Panjara-Kavacha" from "Shree Vamana-Purana" (Unicode, Sanskrit with English translation)

This is protective Stotra from "Shree Vamana-Purana" (Chapter 59, Verses 9-21). Before converting into Unicode I have checked 3 Versions in order to make my own version devoid of mistakes: 


2. Stotra Kavacha (Shield of Prayers) - Sri Kanchi Kamakoti (for the unknown reason had very crucial Verse 21 missed) - http://www.kamakoti.org/kamakoti/articles/STOTRA_KAVACHA.pdf

3. ""SHREE VAMANA PURANA", Sanskrit-English edition by Ananda Swarup Gupta, KashiRaj Varanasi,1968 (pages 476-478) - http://vishnudut1926.blogspot.ru/2015/12/shree-vamana-purana-sanskrit-english.html

विष्णुः प्राच्यां स्थितश्चक्री विष्णुर्दक्षिणतो गदी ।
प्रतीच्यां शार्ङ्गधृग्विष्णुर्विष्णुः खड्गी ममोत्तरे । । ९ । ।

हृषीकेशो विकोणेषु तच्छिद्रेषु जनार्दनः ।
क्रोडरुपी हरिर्भूमौ नारसिंहोऽम्बरे मम । । १० । ।

क्षुरान्तममलं चक्रं भ्रमत्येतत् सुदर्शनम् ।

अस्यांशुमाला दुष्प्रेक्ष्या हन्तुं प्रेतनिशाचरान् । । ११ । ।

गदा चेयं सहस्रार्चिरुद्वमन् पावको यथा ।
रक्षोभूतपिशाचानां डाकिनीनां च शातनी । । १२ । ।

शार्ङ्गं विस्फुर्जितं चैव वासुदेवस्य मद्रिपून् ।
तिर्यङ्गमनुष्यकूष्माण्डप्रेतादीन् हन्त्वशेषतः । । १३ । ।

खड्गधाराज्वलज्ज्योत्स्नानिर्धूता ये ममाहिता: ।
ते यान्तु सौम्यतां सद्यो गरुडेनेव पन्नगाः । । १४ । ।

ये कूष्माण्डास्तथा यक्षा दैत्या ये च निशाचराः ।
प्रेता विनायकाः क्रूरा मनुष्या जृम्भकाः खगाः  । । १५ । ।

सिंहादयो ये पशवो दन्दशूकाश्च पन्नगाः |
सर्वे भवन्तु मे सौम्या विष्णुचक्ररवाहताः || १६ ||

चित्तवृत्तिहरा ये च ये जनाः स्मृतिहारकाः ।
बलौजसां च हर्तारश्छायाविध्वंसकाश्च ये || १७ ||

ये चोपभोगहर्तारो ये च लक्षणनाशकाः ।
कूष्माण्डास्ते प्रणश्यन्तु विष्णुचक्ररवाहताः । । १८ । ।

बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमैन्द्रियकं तथा ।
ममास्तु देवदेवस्य वासुदेवस्य कीर्तनात् । । १९ । ।

पृष्ठे पुरस्तादथ दक्षिणोत्तरे विकोणतश्चास्तु जनार्दनो हरिः ।
तमीड्यमीशानमनन्तमच्युतं  जनार्दनं प्रणिपतितो न सीदति । । २० । ।

यथा परं ब्रह्म हरिस्तथा परं जगत्स्वरूपश्च स एव केशवः |
ऋतेन तेनाच्युतनामकीर्तनात्प्रणाशमेतु त्रिविधं ममाशुभम् । । २१ । ।

Translation in the form of scans 
(backup on box, dropbox):




ITRANS:

viShNuH prAchyAM sthitashchakrI viShNurdakShiNato gadI |
pratIchyAM shAr~NgadhRRigviShNurviShNuH khaDgI mamottare | | 9 | |

hRRiShIkesho vikoNeShu tachChidreShu janArdanaH |
kroDarupI harirbhUmau nArasiMho.ambare mama | | 10 | |

kShurAntamamalaM chakraM bhramatyetat sudarshanam |
asyAMshumAlA duShprekShyA hantuM pretanishAcharAn | | 11 | |

gadA cheyaM sahasrArchirudvaman pAvako yathA |
rakShobhUtapishAchAnAM DAkinInAM cha shAtanI | | 12 | |

shAr~NgaM visphurjitaM chaiva vAsudevasya madripUn |
tirya~NgamanuShyakUShmANDapretAdIn hantvasheShataH | | 13 | |

khaDgadhArAjvalajjyotsnAnirdhUtA ye mamAhitA: |
te yAntu saumyatAM sadyo garuDeneva pannagAH | | 14 | |

ye kUShmANDAstathA yakShA daityA ye cha nishAcharAH |
pretA vinAyakAH krUrA manuShyA jRRimbhakAH khagAH  | | 15 | |

siMhAdayo ye pashavo dandashUkAshcha pannagAH |
sarve bhavantu me saumyA viShNuchakraravAhatAH || 16 ||

chittavRRittiharA ye cha ye janAH smRRitihArakAH |
balaujasAM cha hartArashChAyAvidhvaMsakAshcha ye || 17 ||

ye chopabhogahartAro ye cha lakShaNanAshakAH |
kUShmANDAste praNashyantu viShNuchakraravAhatAH | | 18 | |

buddhisvAsthyaM manaHsvAsthyaM svAsthyamaindriyakaM tathA |
mamAstu devadevasya vAsudevasya kIrtanAt | | 19 | |

pRRiShThe purastAdatha dakShiNottare vikoNatashchAstu janArdano hariH |
tamIDyamIshAnamanantamachyutaM  janArdanaM praNipatito na sIdati | | 20 | |

yathA paraM brahma haristathA paraM jagatsvarUpashcha sa eva keshavaH |
RRitena tenAchyutanAmakIrtanAtpraNAshametu trividhaM mamAshubham | | 21 | |


Compiled by Vishnudut1926,
December 2015,
Moscow