воскресенье, 1 июня 2014 г.

"Shree Vishnu Ashtottara Shatanama Stotram" (shrIviShNuShTottarashatanAmastotram, श्रीविष्णुष्टोत्तरशतनामस्तोत्रम्)



श्रीः

श्रीमते निगमान्तमहादेशिकाय नमः

श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । 

वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि। । 

shrIH

shrImate nigamAntamahAdeshikAya namaH

shrImAn ve~NkaTanAthAryaH kavitArkikakesarI | 

vedAntAchAryavaryo me sannidhattAM sadA hRRidi| | 

। । श्रीविष्णुष्टोत्तरशतनामस्तोत्रम् । । 

| | shrIviShNuShTottarashatanAmastotram | | 

श्रीः

श्रीमते रामानुजाय नमः 

श्रीमते निगमान्तमहादेशिकाय नमः

shrIH

shrImate rAmAnujAya namaH 

shrImate nigamAntamahAdeshikAya namaH

वासुदेवं हृषीकेशं वामनं जलशायिनम् । 
जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम् । । १ । । 

vAsudevaM hRRiShIkeshaM vAmanaM jalashAyinam | 
janArdanaM hariM kRRiShNaM shrIvakShaM garuDadhvajam | | 1 | | 

वाराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम् । 
अव्यक्तं शाश्वतं विष्णुमनन्तमजमव्ययम् । । २ । । 

vArAhaM puNDarIkAkShaM nRRisiMhaM narakAntakam | 
avyaktaM shAshvataM viShNumanantamajamavyayam | | 2 | | 

नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनम् । 
गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम् । । ३ । । 

nArAyaNaM gadAdhyakShaM govindaM kIrtibhAjanam | 
govardhanoddharaM devaM bhUdharaM bhuvaneshvaram | | 3 | | 


वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहकम् । 
चक्रपाणिं  गदापाणिं शङ्खपाणिं नरोत्तमम् । । ४ । । 

vettAraM yaj~napuruShaM yaj~neshaM yaj~navAhakam | 
chakrapANiM  gadApANiM sha~NkhapANiM narottamam | | 4 | |

वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससम् । । 
त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नन्दिकेश्वरम् । । ५ । । 

vaikuNThaM duShTadamanaM bhUgarbhaM pItavAsasam | | 
trivikramaM trikAlaj~naM trimUrtiM nandikeshvaram | | 5 | |

रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवम् । 
श्रीपतिं श्रीधरं श्रीशं मङ्गलं मङ्गलायुधम् । । ६ । । 

rAmaM rAmaM hayagrIvaM bhImaM raudraM bhavodbhavam | 
shrIpatiM shrIdharaM shrIshaM ma~NgalaM ma~NgalAyudham | | 6 | | 

दामोदरं दमोपेतं केशवं केशिसूदनम् । 
वरेण्यं वरदं विष्णुमानन्दं वसुदेवजम् । । ७ । । 

dAmodaraM damopetaM keshavaM keshisUdanam | 
vareNyaM varadaM viShNumAnandaM vasudevajam | | 7 | | 

हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम् । 
सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् । । ८ । । 

hiraNyaretasaM dIptaM purANaM puruShottamam | 
sakalaM niShkalaM shuddhaM nirguNaM guNashAshvatam | | 8 | | 

हिरण्यतनुसङ्काशं सूर्यायुतसमप्रभम् । 
मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् । । ९ । । 

hiraNyatanusa~NkAshaM sUryAyutasamaprabham | 
meghashyAmaM chaturbAhuM kushalaM kamalekShaNam | | 9 | | 

ज्योतीरुपमरुपं च स्वरुपं रुपसंस्थितम् । 
सर्वज्ञं सर्वरुपस्थं सर्वेशं सर्वतोमुखम् । । १० । । 

jyotIrupamarupaM cha svarupaM rupasaMsthitam | 
sarvaj~naM sarvarupasthaM sarveshaM sarvatomukham | | 10 | |

ज्ञानं कूटस्थमचलं ज्ञानदं परमं प्रभुम् । 
योगीशं योगनिष्णातं योगिनं योगरुपिणम् । । ११ । । 

j~nAnaM kUTasthamachalaM j~nAnadaM paramaM prabhum | 
yogIshaM yoganiShNAtaM yoginaM yogarupiNam | | 11 | | 

ईश्वरं सर्वभूतानां वन्दे भूतमयं प्रभुम् । 
इति नामशतं दिव्यं वैष्णवं खलु पापहम् । । १२ । । 

IshvaraM sarvabhUtAnAM vande bhUtamayaM prabhum | 
iti nAmashataM divyaM vaiShNavaM khalu pApaham | | 12 | | 

व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम् । 
यः पठेत् प्रातरुत्थाय स भवेद्वैष्णवो नरः । । १३ । । 

vyAsena kathitaM pUrvaM sarvapApapraNAshanam | 
yaH paThet prAtarutthAya sa bhavedvaiShNavo naraH | | 13 | | 

सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् । 
चान्द्रायणसहस्राणि कन्यादानशतानि च । । १४ । । 

sarvapApavishuddhAtmA viShNusAyujyamApnuyAt | 
chAndrAyaNasahasrANi kanyAdAnashatAni cha | | 14 | | 

गवां लक्षसहस्राणि मुक्तिभागी भवेन्नरः । 
अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः । । १५ । । 

gavAM lakShasahasrANi muktibhAgI bhavennaraH | 
ashvamedhAyutaM puNyaM phalaM prApnoti mAnavaH | | 15 | | 

। । इति श्रीविष्णुष्टोत्तरशतनामस्तोत्रम् संपूर्णम् । ।

| | iti shrIviShNuShTottarashatanAmastotram saMpUrNam | |  

Retyped in UNIC by Vishnudut1926, 
Thanks very much to http://prapatti.com/ 
and the greatest gratitudes to this site Owners,
because the following variant is based 
on Sanskrit version from http://prapatti.com/